Original

तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ॥ ५० ॥

Segmented

तथा वेद्यम् अवेद्यम् च वेद-विद्यः न विन्दति स केवलम् मूढ-मतिः ज्ञान-भारवहः स्मृतः

Analysis

Word Lemma Parse
तथा तथा pos=i
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
अवेद्यम् अवेद्य pos=a,g=n,c=2,n=s
pos=i
वेद वेद pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
केवलम् केवलम् pos=i
मूढ मुह् pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
भारवहः भारवह pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part