Original

ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः ।यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५ ॥

Segmented

ततः प्रणम्य शिरसा मया उक्तवान् तप्यमानानाम् वरः यजूंषि न उपयुक्तानि क्षिप्रम् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तप्यमानानाम् तप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
यजूंषि यजुस् pos=n,g=n,c=1,n=p
pos=i
उपयुक्तानि उपयुज् pos=va,g=n,c=1,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi