Original

यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम ।विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ॥ ४९ ॥

Segmented

यो घृत-अर्थी खरी-क्षीरम् मथेद् गन्धर्व-सत्तम विष्ठाम् तत्र अनुपश्येत न मण्डम् न अपि वा घृतम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
घृत घृत pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
खरी खरी pos=n,comp=y
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
मथेद् मथ् pos=v,p=3,n=s,l=vidhilin
गन्धर्व गन्धर्व pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विष्ठाम् विष्ठा pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
अनुपश्येत अनुपश् pos=v,p=3,n=s,l=vidhilin
pos=i
मण्डम् मण्ड pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वा वा pos=i
घृतम् घृत pos=n,g=n,c=2,n=s