Original

साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।वेदवेद्यं न जानीते वेदभारवहो हि सः ॥ ४८ ॥

Segmented

स अङ्ग-उपाङ्गान् अपि यदि पञ्च वेदान् अधीयते वेद-वेदनीयम् न जानीते वेद-भारवहः हि सः

Analysis

Word Lemma Parse
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपाङ्गान् उपाङ्ग pos=n,g=m,c=2,n=p
अपि अपि pos=i
यदि यदि pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
अधीयते अधी pos=v,p=3,n=p,l=lat
वेद वेद pos=n,comp=y
वेदनीयम् विद् pos=va,g=n,c=2,n=s,f=krtya
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
वेद वेद pos=n,comp=y
भारवहः भारवह pos=n,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s