Original

जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ ४७ ॥

Segmented

जायन्ते च म्रियन्ते च यस्मिन्न् एते यतस् च्युताः वेद-अर्थम् ये न जानन्ति वेद्यम् गन्धर्व-सत्तम

Analysis

Word Lemma Parse
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
म्रियन्ते मृ pos=v,p=3,n=p,l=lat
pos=i
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
एते एतद् pos=n,g=m,c=1,n=p
यतस् यतस् pos=i
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
वेद वेद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
गन्धर्व गन्धर्व pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s