Original

विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४६ ॥

Segmented

विद्या-उपेतम् धनम् कृत्वा कर्मणा नित्यकर्मणि एकान्त-दर्शनाः वेदाः सर्वे विश्वावसो स्मृताः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
नित्यकर्मणि नित्यकर्मन् pos=n,g=n,c=7,n=s
एकान्त एकान्त pos=n,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विश्वावसो विश्वावसु pos=n,g=m,c=8,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part