Original

गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥ ४५ ॥

Segmented

गुण-क्षय-त्वात् प्रकृतिः कर्तृ-त्वात् अक्षयम् बुधाः एषा ते ऽऽन्वीक्षिकी विद्या चतुर्थी

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
क्षय क्षय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽऽन्वीक्षिकी विद्या pos=n,g=f,c=1,n=s
विद्या चतुर्थ pos=a,g=f,c=1,n=s
चतुर्थी साम्परायिक pos=a,g=f,c=1,n=s