Original

अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४४ ॥

Segmented

अक्षय-त्वात् प्रजनने अजम् अत्र आहुः अव्ययम् अक्षयम् पुरुषम् प्राहुः क्षयो हि अस्य न विद्यते

Analysis

Word Lemma Parse
अक्षय अक्षय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रजनने प्रजनन pos=n,g=n,c=7,n=s
अजम् अज pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
क्षयो क्षय pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat