Original

चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः ॥ ४२ ॥

Segmented

चलाम् तु प्रकृतिम् प्राहुः कारणम् क्षेप-सर्गयोः कर्ता निश्चलः पुरुषः स्मृतः

Analysis

Word Lemma Parse
चलाम् चल pos=a,g=f,c=2,n=s
तु तु pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
कारणम् कारण pos=n,g=n,c=2,n=s
क्षेप क्षेप pos=n,comp=y
सर्गयोः सर्ग pos=n,g=m,c=6,n=d
कर्ता कर्तृ pos=a,g=m,c=1,n=s
निश्चलः निश्चल pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part