Original

तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ ४१ ॥

Segmented

तथा एव अवेद्यम् अव्यक्तम् वेद्यः पुरुष उच्यते चल-अचलम् इति प्रोक्तम् त्वया तद् अपि मे शृणु

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अवेद्यम् अवेद्य pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
वेद्यः विद् pos=va,g=m,c=1,n=s,f=krtya
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
चल चल pos=a,comp=y
अचलम् अचल pos=a,g=n,c=1,n=s
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot