Original

कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते ।तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ ४० ॥

Segmented

कस्तपा अतपाः प्रोक्तः को ऽसौ पुरुष उच्यते तपाः प्रकृतिः इति आहुः अतपा निष्कलः स्मृतः

Analysis

Word Lemma Parse
कस्तपा कस्तपस् pos=a,g=m,c=1,n=s
अतपाः अतपस् pos=a,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तपाः तपस् pos=n,g=m,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अतपा अतपस् pos=a,g=m,c=1,n=s
निष्कलः निष्कल pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part