Original

वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४ ॥

Segmented

वरम् वृणीष्व विप्र-ऋषे यद् इष्टम् ते सु दुर्लभम् तत् ते दास्यामि प्रीत-आत्मा मद्-प्रसादः हि दुर्लभः

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
हि हि pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s