Original

ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च ।अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ ३९ ॥

Segmented

ज्ञानम् तु प्रकृतिम् प्राहुः ज्ञेयम् निष्कलम् एव च अज्ञः च ज्ञः च पुरुषः तस्मात् निष्कलः उच्यते

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
तु तु pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ज्ञेयम् ज्ञा pos=va,g=m,c=2,n=s,f=krtya
निष्कलम् निष्कल pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
अज्ञः अज्ञ pos=a,g=m,c=1,n=s
pos=i
ज्ञः ज्ञ pos=n,g=m,c=1,n=s
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
निष्कलः निष्कल pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat