Original

अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् ।तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३८ ॥

Segmented

अव्यक्तम् प्रकृतिम् प्राहुः पुरुष-इति च निर्गुणम् तथा एव मित्रम् पुरुषम् वरुणम् प्रकृतिम् तथा

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
इति इति pos=i
pos=i
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
तथा तथा pos=i