Original

त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा ।अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ ३७ ॥

Segmented

त्रिगुणम् गुण-कर्तृ-त्वात् अविश्वो निष्कलः तथा अश्वः तथा एव मिथुनम् एवम् एव अनुदृश्यते

Analysis

Word Lemma Parse
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
गुण गुण pos=n,comp=y
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अविश्वो अविश्व pos=n,g=m,c=1,n=s
निष्कलः निष्कल pos=a,g=m,c=1,n=s
तथा तथा pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
अनुदृश्यते अनुदृश् pos=v,p=3,n=s,l=lat