Original

विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् ॥ ३६ ॥

Segmented

विश्व-अविश्व-इति यद् इदम् गन्धर्व-इन्द्र अनुपृच्छसि विश्व-अव्यक्तम् परम् विद्याद् भूत-भव्य-भयंकरम्

Analysis

Word Lemma Parse
विश्व विश्व pos=n,comp=y
अविश्व अविश्व pos=n,comp=y
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
विश्व विश्व pos=n,comp=y
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
भूत भूत pos=n,comp=y
भव्य भव्य pos=n,comp=y
भयंकरम् भयंकर pos=a,g=n,c=2,n=s