Original

अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥ ३५ ॥

Segmented

अथ उक्तवान् तु मया राजन् राजा विश्वावसुः तदा श्रूयताम् यद् भवान् अस्मान् प्रश्नम् संपृष्टवान् इह

Analysis

Word Lemma Parse
अथ अथ pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
तदा तदा pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
संपृष्टवान् सम्प्रच्छ् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i