Original

चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी ।उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ ३४ ॥

Segmented

चतुर्थी राज-शार्दूल विद्या एषा सांपरायिकी उदीरिता मया तुभ्यम् पञ्चविंशे ऽधि धिष्ठिता

Analysis

Word Lemma Parse
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सांपरायिकी साम्परायिक pos=a,g=f,c=1,n=s
उदीरिता उदीरय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
पञ्चविंशे पञ्चविंश pos=a,g=m,c=7,n=s
ऽधि अधि pos=i
धिष्ठिता अधिष्ठा pos=va,g=f,c=1,n=s,f=part