Original

तत्रोपनिषदं चैव परिशेषं च पार्थिव ।मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३३ ॥

Segmented

तत्र उपनिषदम् च एव परिशेषम् च पार्थिव मथ्नामि मनसा तात दृष्ट्वा च आन्वीक्षिकीम् पराम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
परिशेषम् परिशेष pos=n,g=m,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मथ्नामि मथ् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
pos=i
आन्वीक्षिकीम् आन्वीक्षिकी pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s