Original

ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् ।मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ ३२ ॥

Segmented

ततो ऽन्वचिन्तयम् अहम् भूयो देवीम् सरस्वतीम् मनसा स च मे प्रश्नो दध्नो घृतम् इव उद्धृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्वचिन्तयम् अनुचिन्तय् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
भूयो भूयस् pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रश्नो प्रश्न pos=n,g=m,c=1,n=s
दध्नो दधि pos=n,g=n,c=5,n=s
घृतम् घृत pos=n,g=n,c=1,n=s
इव इव pos=i
उद्धृतम् उद्धृ pos=va,g=n,c=1,n=s,f=part