Original

मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये ।बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ॥ ३१ ॥

Segmented

मुहूर्तम् मृष्यताम् तावद् यावद् एनम् विचिन्तये बाढम् इति एव कृत्वा स तूष्णीम् गन्धर्व आस्थितः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
मृष्यताम् मृष् pos=v,p=3,n=s,l=lot
तावद् तावत् pos=i
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विचिन्तये विचिन्तय् pos=v,p=1,n=s,l=lat
बाढम् बाढम् pos=i
इति इति pos=i
एव एव pos=i
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part