Original

महता तपसा देवस्तपिष्ठः सेवितो मया ।प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ ३ ॥

Segmented

महता तपसा देवः तपिष्ठः सेवितो मया प्रीतेन च अहम् विभुना सूर्येण उक्तवान् तदा अनघ

Analysis

Word Lemma Parse
महता महत् pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
देवः देव pos=n,g=m,c=1,n=s
तपिष्ठः तपिष्ठ pos=a,g=m,c=1,n=s
सेवितो सेव् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
विभुना विभु pos=a,g=m,c=3,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s