Original

वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ २९ ॥

Segmented

विद्-अवेद्यम् तथा राजन्न् अचलम् चलम् एव च अपूर्वम् अक्षयम् क्षय्यम् एतत् प्रश्नम् अनुत्तमम्

Analysis

Word Lemma Parse
विद् विद् pos=va,comp=y,f=krtya
अवेद्यम् अवेद्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
चलम् चल pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
क्षय्यम् क्षय्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s