Original

विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च ।ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा ।सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ २८ ॥

Segmented

तथाश्वाश्वम् मित्रम् वरुणम् एव ज्ञानम् ज्ञेयम् तथा अज्ञः ज्ञः अतपस् तथा सूर्य इति च विद्या-अविद्ये तथा एव च

Analysis

Word Lemma Parse
तथाश्वाश्वम् मित्र pos=n,g=m,c=2,n=s
मित्रम् वरुण pos=n,g=m,c=2,n=s
वरुणम् एव pos=i
एव pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
अज्ञः अज्ञ pos=a,g=m,c=1,n=s
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अतपस् अतपस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
सूर्य सूर्य pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
विद्या विद्या pos=n,comp=y
अविद्ये अविद्या pos=n,g=f,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i