Original

विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ।पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ॥ २७ ॥

Segmented

विश्वावसुः ततस् राजन् वेदान्त-ज्ञान-कोविदः चतुर्विंशतिकान् प्रश्नान् पृष्ट्वा वेदस्य पार्थिव पञ्चविंशतिमम् प्रश्नम् पप्रच्छ आन्वीक्षिकीम् तथा

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वेदान्त वेदान्त pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
चतुर्विंशतिकान् चतुर्विंशतिक pos=a,g=m,c=2,n=p
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
पृष्ट्वा प्रच्छ् pos=vi
वेदस्य वेद pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पञ्चविंशतिमम् पञ्चविंशतिम pos=a,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
आन्वीक्षिकीम् आन्वीक्षिकी pos=n,g=f,c=2,n=s
तथा तथा pos=i