Original

किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् ।चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६ ॥

Segmented

किम् अत्र ब्रह्मण्यम् ऋतम् किम् च वेद्यम् अनुत्तमम् चिन्तये तत्र च आगत्य गन्धर्वो माम् अपृच्छत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=n,c=1,n=s
ऋतम् ऋत pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
pos=i
आगत्य आगम् pos=vi
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan