Original

शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः ।प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ २५ ॥

Segmented

शाखाः पञ्चदश इमाः तु विद्या भास्कर-दर्शिताः प्रतिष्ठाप्य यथाकामम् वेद्यम् तद् अनुचिन्तयम्

Analysis

Word Lemma Parse
शाखाः शाखा pos=n,g=f,c=2,n=p
पञ्चदश पञ्चदशन् pos=a,g=n,c=2,n=s
इमाः इदम् pos=n,g=f,c=2,n=p
तु तु pos=i
विद्या विद्या pos=n,g=f,c=2,n=p
भास्कर भास्कर pos=n,comp=y
दर्शिताः दर्शय् pos=va,g=f,c=2,n=p,f=part
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
अनुचिन्तयम् अनुचिन्तय् pos=v,p=1,n=s,l=lan