Original

शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् ।सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४ ॥

Segmented

शिष्याणाम् अखिलम् कृत्स्नम् अनुज्ञातम् स सङ्ग्रहम् सर्वे च शिष्याः शुचयो गताः परम-हर्षिताः

Analysis

Word Lemma Parse
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
अखिलम् अखिल pos=a,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
अनुज्ञातम् अनुज्ञा pos=va,g=n,c=1,n=s,f=part
pos=i
सङ्ग्रहम् संग्रह pos=n,g=n,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
शिष्याः शिष्य pos=n,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part