Original

कर्तुं शतपथं वेदमपूर्वं कारितं च मे ।यथाभिलषितं मार्गं तथा तच्चोपपादितम् ॥ २३ ॥

Segmented

कर्तुम् शतपथम् वेदम् अपूर्वम् कारितम् च मे यथा अभिलषितम् मार्गम् तथा तत् च उपपादितम्

Analysis

Word Lemma Parse
कर्तुम् कृ pos=vi
शतपथम् शतपथ pos=n,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
अभिलषितम् अभिलष् pos=va,g=m,c=2,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part