Original

सुमन्तुनाथ पैलेन तथा जैमिनिना च वै ।पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २० ॥

Segmented

सुमन्तुना अथ पैलेन तथा जैमिनिना च वै पित्रा ते मुनिभिः च एव ततो ऽहम् अनुमानितः

Analysis

Word Lemma Parse
सुमन्तुना सुमन्तु pos=n,g=m,c=3,n=s
अथ अथ pos=i
पैलेन पैल pos=n,g=m,c=3,n=s
तथा तथा pos=i
जैमिनिना जैमिनि pos=n,g=m,c=3,n=s
pos=i
वै वै pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अनुमानितः अनुमानय् pos=va,g=m,c=1,n=s,f=part