Original

यथार्षेणेह विधिना चरतावमतेन ह ।मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ॥ २ ॥

Segmented

यथा आर्षेन इह विधिना चरता अवमतेन ह मया आदित्यात् अवाप्तानि यजूंषि मिथिला-अधिपैः

Analysis

Word Lemma Parse
यथा यथा pos=i
आर्षेन आर्ष pos=a,g=m,c=3,n=s
इह इह pos=i
विधिना विधि pos=n,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
अवमतेन अवमन् pos=va,g=m,c=3,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
आदित्यात् आदित्य pos=n,g=m,c=5,n=s
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
यजूंषि यजुस् pos=n,g=n,c=1,n=p
मिथिला मिथिला pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s