Original

मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् ।स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ॥ १९ ॥

Segmented

मिषतो देवलस्य अपि ततो ऽर्धम् हृतवान् अहम् स्व-वेद-दक्षिणाय अथ विमर्दे मातुलेन ह

Analysis

Word Lemma Parse
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
देवलस्य देवल pos=n,g=m,c=6,n=s
अपि अपि pos=i
ततो ततस् pos=i
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
स्व स्व pos=n,comp=y
वेद वेद pos=n,comp=y
दक्षिणाय दक्षिणा pos=n,g=m,c=4,n=s
अथ अथ pos=i
विमर्दे विमर्द pos=n,g=m,c=7,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s
pos=i