Original

ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८ ॥

Segmented

ततः स शिष्येण मया सूर्येण इव गभस्तिभिः व्याप्तो यज्ञो महा-राज पितुः ते महात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
शिष्येण शिष्य pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
इव इव pos=i
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
व्याप्तो व्याप् pos=va,g=m,c=1,n=s,f=part
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s