Original

कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥ १७ ॥

Segmented

कृत्वा च अध्ययनम् तेषाम् शिष्याणाम् शतम् उत्तमम् विप्रिय-अर्थम् स शिष्यस्य मातुलस्य महात्मनः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
विप्रिय विप्रिय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s