Original

ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् ।चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६ ॥

Segmented

ततः शतपथम् कृत्स्नम् स रहस्यम् स संग्रहम् चक्रे स परिशेषम् च हर्षेण परमेण ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतपथम् शतपथ pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
pos=i
रहस्यम् रहस्य pos=n,g=m,c=2,n=s
pos=i
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
परिशेषम् परिशेष pos=n,g=m,c=2,n=s
pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
परमेण परम pos=a,g=m,c=3,n=s
pos=i