Original

ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् ।तपतां च वरिष्ठाय निषण्णस्तत्परायणः ॥ १५ ॥

Segmented

ततो ऽहम् अर्घ्यम् विधिवत् सरस्वत्यै न्यवेदयम् तपताम् च वरिष्ठाय निषण्णः तद्-परायणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
विधिवत् विधिवत् pos=i
सरस्वत्यै सरस्वती pos=n,g=f,c=4,n=s
न्यवेदयम् निवेदय् pos=v,p=1,n=s,l=lan
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
pos=i
वरिष्ठाय वरिष्ठ pos=a,g=m,c=4,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s