Original

ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता ।ओंकारमादितः कृत्वा मम देवी सरस्वती ॥ १४ ॥

Segmented

ततः प्रवृत्ता अति शुभा स्वर-व्यञ्जन-भूषिता ओंकारम् आदितः कृत्वा मम देवी सरस्वती

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
अति अति pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
स्वर स्वर pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
ओंकारम् ओंकार pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i
कृत्वा कृ pos=vi
मम मद् pos=n,g=,c=6,n=s
देवी देवी pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s