Original

ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३ ॥

Segmented

ततो ऽनुव्याहृतम् श्रुत्वा गते देवे विभावसौ गृहम् आगत्य संहृष्टो ऽचिन्तयम् वै सरस्वतीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनुव्याहृतम् अनुव्याहृ pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
गते गम् pos=va,g=m,c=7,n=s,f=part
देवे देव pos=n,g=m,c=7,n=s
विभावसौ विभावसु pos=n,g=m,c=7,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आगत्य आगम् pos=vi
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
ऽचिन्तयम् चिन्तय् pos=v,p=1,n=s,l=lan
वै वै pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s