Original

प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम् ।एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२ ॥

Segmented

प्राप्स्यसे च यद् इष्टम् तत् साङ्ख्य-योग-ईप्सितम् पदम् एतावद् उक्त्वा भगवान् अस्तम् एव अभ्यवर्तत

Analysis

Word Lemma Parse
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
pos=i
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
साङ्ख्य सांख्य pos=n,comp=y
योग योग pos=n,comp=y
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
पदम् पद pos=n,g=n,c=2,n=s
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan