Original

कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११ ॥

Segmented

कृत्स्नम् शतपथम् च एव प्रणेष्यसि द्विजर्षभ तस्य अन्ते च अपुनर्भावे बुद्धिः ते भविष्यति

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
शतपथम् शतपथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रणेष्यसि प्रणी pos=v,p=2,n=s,l=lrt
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
अपुनर्भावे अपुनर्भाव pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt