Original

उपनिषदमुपाकरोत्तदा वै जनकनृपस्य पुरा हि याज्ञवल्क्यः ।यदुपगणितशाश्वताव्ययं तच्छुभममृतत्वमशोकमृच्छतीति ॥ १०८ ॥

Segmented

उपनिषदम् उपाकरोत् तदा वै जनक-नृपस्य पुरा हि याज्ञवल्क्यः यद् उपगणय्-शाश्वत-अव्ययम् तत् शुभम् अमृत-त्वम् अशोकम् ऋच्छति इति

Analysis

Word Lemma Parse
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
उपाकरोत् उपाकृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वै वै pos=i
जनक जनक pos=n,comp=y
नृपस्य नृप pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
हि हि pos=i
याज्ञवल्क्यः याज्ञवल्क्य pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उपगणय् उपगणय् pos=va,comp=y,f=part
शाश्वत शाश्वत pos=a,comp=y
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
अमृत अमृत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अशोकम् अशोक pos=a,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
इति इति pos=i