Original

एतन्मयाप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात् ।ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०५ ॥

Segmented

एतत् मया आप्तम् जनकात् पुरस्तात् तेन अपि च आप्तम् नृप याज्ञवल्क्यात् ज्ञानम् विशिष्टम् न तथा हि यज्ञा ज्ञानेन दुर्गम् तरते न यज्ञैः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
जनकात् जनक pos=n,g=m,c=5,n=s
पुरस्तात् पुरस्तात् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
याज्ञवल्क्यात् याज्ञवल्क्य pos=n,g=m,c=5,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
pos=i
तथा तथा pos=i
हि हि pos=i
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
तरते तृ pos=v,p=3,n=s,l=lat
pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p