Original

ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ १०४ ॥

Segmented

ये तु अव्यक्तात् परम् नित्यम् जानते शास्त्र-तत्पराः जन्म-मृत्यु-वियुक्तम् च वियुक्तम् सद् असत् च यत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
नित्यम् नित्य pos=a,g=n,c=2,n=s
जानते ज्ञा pos=v,p=3,n=p,l=lat
शास्त्र शास्त्र pos=n,comp=y
तत्पराः तत्पर pos=a,g=m,c=1,n=p
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
वियुक्तम् वियुज् pos=va,g=n,c=1,n=s,f=part
pos=i
वियुक्तम् वियुज् pos=va,g=n,c=1,n=s,f=part
सद् अस् pos=va,g=n,c=1,n=s,f=part
असत् असत् pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s