Original

न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ १०२ ॥

Segmented

न स्वाध्यायैः तपोभिः वा यज्ञैः वा कुरु-नन्दन लभते अव्यक्त-संस्थानम् ज्ञात्वा अव्यक्तम् महीपते

Analysis

Word Lemma Parse
pos=i
स्वाध्यायैः स्वाध्याय pos=n,g=m,c=3,n=p
तपोभिः तपस् pos=n,g=n,c=3,n=p
वा वा pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
वा वा pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
अव्यक्त अव्यक्त pos=n,comp=y
संस्थानम् संस्थान pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s