Original

यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ १०१ ॥

Segmented

यस्य अव्यक्तम् न विदितम् स गुणम् निर्गुणम् पुनः तेन तीर्थानि यज्ञाः च सेवितव्याः अविपश्चित्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
गुणम् गुण pos=n,g=n,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
तेन तद् pos=n,g=m,c=3,n=s
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
सेवितव्याः सेव् pos=va,g=m,c=1,n=p,f=krtya
अविपश्चित् अविपश्चित् pos=a,g=m,c=3,n=s