Original

आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् ।एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १०० ॥

Segmented

आत्मा हि एव आत्मनः हि एकः को अन्यः त्वत्तः ऽधिको भवेत् एवम् मन्यस्व सततम् अन्यथा मा विचिन्तय

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=5,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
ऽधिको अधिक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
मन्यस्व मन् pos=v,p=2,n=s,l=lot
सततम् सततम् pos=i
अन्यथा अन्यथा pos=i
मा मा pos=i
विचिन्तय विचिन्तय् pos=v,p=2,n=s,l=lot