Original

शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ १० ॥

Segmented

शीतीभूतम् च माम् दृष्ट्वा भगवान् आह भास्करः प्रतिष्ठास्यति ते वेदः स उत्तरः स खिलः द्विज

Analysis

Word Lemma Parse
शीतीभूतम् शीतीभू pos=va,g=m,c=2,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
भास्करः भास्कर pos=n,g=m,c=1,n=s
प्रतिष्ठास्यति प्रतिष्ठा pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
वेदः वेद pos=n,g=m,c=1,n=s
pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s
pos=i
खिलः खिल pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s