Original

याज्ञवल्क्य उवाच ।अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच अव्यक्त-स्थम् परम् यत् तत् पृष्टः ते ऽहम् नराधिप परम् गुह्यम् इमम् प्रश्नम् शृणुष्व अवहितः नृप

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्यक्त अव्यक्त pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=2,n=s
गुह्यम् गुह्य pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s