Original

योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन ।तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ।खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥ ९ ॥

Segmented

यो ऽरुन्धतीम् न पश्येत दृष्ट-पूर्वाम् कदाचन तथा एव ध्रुवम् इति आहुः पूर्ण-इन्दुम् दीपम् एव च खण्ड-आभासम् दक्षिणतस् ते ऽपि संवत्सर-आयुषः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s
pos=i
पश्येत पश् pos=v,p=3,n=s,l=vidhilin
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
कदाचन कदाचन pos=i
तथा तथा pos=i
एव एव pos=i
ध्रुवम् ध्रुवम् pos=i
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
पूर्ण पूर्ण pos=a,comp=y
इन्दुम् इन्दु pos=n,g=m,c=2,n=s
दीपम् दीप pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
खण्ड खण्ड pos=n,comp=y
आभासम् आभास pos=n,g=m,c=2,n=s
दक्षिणतस् दक्षिणतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
संवत्सर संवत्सर pos=n,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p