Original

घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ॥ ६ ॥

Segmented

घ्राणेन गन्ध-वहनम् नेत्राभ्याम् सूर्यम् एव च भ्रूभ्याम् च एव अश्विनौ देवौ ललाटेन पितॄन् अथ

Analysis

Word Lemma Parse
घ्राणेन घ्राण pos=n,g=n,c=3,n=s
गन्ध गन्ध pos=n,comp=y
वहनम् वहन pos=a,g=m,c=2,n=s
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
भ्रूभ्याम् भ्रू pos=n,g=f,c=3,n=d
pos=i
एव एव pos=i
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
देवौ देव pos=n,g=m,c=2,n=d
ललाटेन ललाट pos=n,g=m,c=3,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
अथ अथ pos=i